Ekatmata Mantra: एकात्मता मंत्र अर्थ, स्त्रोत, PDF और Lyrics

यं वैदिका मन्त्रदृशः पुराणा इन्द्र यमं मातररिश्वानमाहुः । वेदान्तिनो ऽनिर्वचनीयमेकं यं ब्रह्मशब्देन विनिर्दिशन्ति || १ || शैवा यमीशं शिव इत्यवोचन् यं वैष्णवा विष्णुरिति स्तुवन्ति । बुद्धस्तथाऽर्हन्निति बौद्धजैनाः सत्श्री अकालेति च सिक्ख संत ||२|| शास्तेति केचित् कतिचित् कुमारः स्वामीति मातेति पितेति भक्त्या ।  प्रार्थयन्ते जगदीशितारं यं स एक एव प्रभुरद्वितीयः ||३|| एकात्मता मंत्र का अर्थ एकात्मता … Read more